________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
अधीयानै दिन १ मपि च्छन्दो नाऽग्राहि माणवैः २ । गोपीगीत्या २ हृदोद्भान्तैः ४ समेन ५ विषमेण ६ च ॥३९॥ ____ अधीयानैरित्यादि । माणवै विप्रवटुभि दिनमखिलं दिनमभिव्याप्याऽपि समेन समवृत्तेन लक्षणया सुपाठ्येन स्थानकेन, सरलेन प्रकारेण वा, कृत्वा, विषमेण विषमवृत्तेन लक्षणया कठिनपाठ्येन स्थानकेन, श्रमसाध्येन प्रकारेण वा कृत्वा, चः समुच्चये । अधीयानरभ्यासं कुर्वाणैरपि, गोपीगीत्या शालिगोप्त्रीगानेन हेतुना हृदा मनसा उद्धान्तैरस्थिरैः, गोपीगीताकर्णनाकाङ्क्षाचञ्चलचितैः सद्भिरित्यर्थः । छन्दो वेदो नाऽग्राहि नाऽभ्यस्तम् । वेदो न कष्ठस्थी. कृत इत्यर्थः । अन्यमनस्केन बह्वप्यभ्यस्यमानं न कण्ठगतं भवति शास्त्रमिति तात्पर्यम् । अत्र गीतानां मनोहरत्वं ध्वन्यते ॥ ३९ ॥
धान्येनाऽ १ र्थ इतीन्द्रस्य मासा २ पूर्व पयोमुचः।। कौतुकेना ३ ऽर्थिनः पौराः स्तम्भेना ४ ऽद्रादुरुत्सवम् ॥४०॥
धान्येनेत्यादि । पौरा नागराः कौतुकेन कुतूहलेन हेतुना अर्थिनोऽभिलाषुकाःसन्तः, धान्येन अर्थः प्रयोजनं विद्यते इति अतः, धान्यादिप्रयोजनसिद्धये क्रियमाणमित्यर्थः । पयोमुचः लक्ष
१ सिद्धथमावाद् व्याप्ती द्वितीया । २ कर्तरि तृतीया । ३ हेतौ तृतीया । ४-५-६ करणे तृतीया ॥ ३९ ॥
१-२-३ विद्यत्यादिक्रियाध्याहारेण कर्तरि करणे हेतौ वा तृतीया । • इत्यम्भूतलक्षणे तृतीया ॥ ४० ॥