SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ कारकधाश्रयकाव्यम् - ___स इत्यादि । स ग्राहरिपु रुज्जयन्ते रैवतकाद्रौ मृगव्येष्वाखेटकेषु श्ववृन्दैः सारमेयसमुदयः प्रयोज्यकर्तृभिश्चमरीस्तदाख्या गा आनाययन् , श्ववृन्दान् ता आनेतुं प्रयोजयन्नित्यर्थः । तैरेव ता आदयते तान् ताः खादतःप्रेरयतीत्यर्थः । नैतावदेव, किन्तु चित्रकायैस्तदाख्यैः श्वापदविशेषैःप्रयोज्यकर्तृभिः प्रभासतीर्थे ये आश्रमा मुनिवसतयस्तेषामेणी मंगीः प्रभासतीर्थाश्रमैणीरपि, अपिनाऽऽश्रममृग्याः पालितत्वात्कदाप्यवध्यत्वं ध्वन्यते । आक्रन्दयनाराटयंस्तैरेव ताः खादयति । अतिहिंस्रः स इति भावः ॥ ८ ॥ एवं ग्राहरिपोरनाचारं वर्णयित्वा सम्प्रति तत्र विधेयमाह-... शब्दायय हायय माऽद्य दूतै १स्तं भक्षयन्तं जगताऽ २ ऽप्यभक्ष्यम् । शारी xिपान् ३ वाहय वाहयाऽऽज्ञा तद्दण्डचण्डां ननु दण्डनेत्रा ४ ॥९॥ शब्दाययेत्यादि । तदुक्तप्रकाराऽनाचाराचरणाद्धेतो स्तं ग्राह. रिपुमभक्ष्यमभोज्यं मांसादिकं जगता लक्षणया लोकेनाऽपि प्रयोज्यकी, अपिना तस्याऽऽत्मनस्तु कथैव केति सूच्यते । भक्षयन्तं सन्नं दतैः प्रयोज्यकर्तृभि मी शब्दायय चेतवाणीं मा प्रापय मा ह्वाययाऽऽ १ हायिशन्दाय्योरणिक्कर्तुर्णिगि कर्मत्वनिषेधाद् - दूतैरिति तृतीया । २ भक्षे हिंसनेऽणिक्व तुर्णिगि कर्मत्वाभावात्तृतीया । ३ वहेः साथिकर्तृत्वादणिक्क" द्विपो णौ कर्म । ४ वहेरसारथिकर्तृत्वादणिक्य तुर्णी कर्मत्वाइभावात् तृतीया ॥ ९॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy