________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
कारय, बोधनार्थमिति गम्यते । तादृशदुराचारे तयो निष्फलत्वस्यैव निश्चयादत्याचारिणि तयो नीतिविरुद्धत्वाच्च । किन्तु 'आततायिनमायान्तं हन्यादेवाऽविचारयन्नि' ति तन्निग्रहार्थमद्य सम्प्रत्येव, द्विपान् गजान् शारीः पर्याणादिकं वाहय धारय, युद्धाय गजादीन् सज्जयेत्यर्थः । तथा दण्डनेत्रा सेनान्या दण्डचण्डां दण्डात्मकतयाऽत्युग्रामाज्ञाम् , नन्ववश्यन्तया वाहय प्रवर्तय । यथाशीघ्रं तं निगृहाणेत्यर्थः ॥ ९॥
आततापिनिग्रहो नृपधर्मः, अन्यथा धर्महानिरित्याह---- विहारयेद्यो जनतां १ कुवr विहारयेन्मृत्युपथं हि तेन २ । . अहारयंस्तं किल दण्डमीशः खं हारयेद्धर्ममधेन तस्य ॥ १० ॥
विहारयेदित्यादि । योऽत्याचारी जनो जनतां लोकान् कुवर्मोत्पथं विहारयेनाययेत् , ईशः प्रभु हि निश्चयेन तेनाऽत्याचारिणा की मृत्युपंथं प्राणनाशमार्ग विहारयेन्नाययेत् । अत्याचारी प्रभुणा हन्तव्य एवेत्यर्थः। किलेति पक्षान्तरे राजधर्मसम्वादे । ईशस्तमत्याचारिणं दण्डमहारयनप्रापयन् स्वं धर्म राजधर्म तस्याऽ. त्याचारिणोऽधेन पापेन की हारयेन्नाशयेत् । यदुक्तम्--" अदण्ड्यान्
१-२ हरतेरणिक्क णिगि विकल्पेन कर्मतेति जनतामिति तमिति च द्वितीया, तेनेत्यधेनेति च तृतीया ॥ १० ॥