________________
भदरादयास्यव्याख्याताहतम्
आश्रावयनिग्रहगर्भवाचं बन्दीकृतान् । दण्डमवीवदत्सः । संस्थापयन् वैरिशिरःसु पाद २ तेजोभि ३ रुप्रैः कमदीपचन ॥ ७ ॥
आश्रावयदित्यादि । स ग्राहरिपु बन्दीकृतान् बलाद् गृहीत्वा निगडितान् नृपान् निग्रहगी ' त्वयैतावदातव्यमन्यथा ते प्राणसंशय' इत्येवं दण्डप्रतिपादनप्रत्यलां वाचमाश्रावयंस्तानेव दण्डमदीपदन स्वीकारितवान् । एतेन तस्याऽतिङ्कराचार उक्तः । तथा स वैरिणां शिरःसु मस्तकेषु पादं संस्थापयन् कुर्वन् , वैरिणोऽत्यन्तं न्यत्कुर्वन्नित्यर्थः । अत्यन्तन्यत्कारे लाक्षणिकमिदं वाक्यमिति बोध्यम् । उग्रैरुत्कटः, प्रचण्डैरित्यर्थ । तेजोंभिर्दण्डप्रतापैः के नापीपचत , काक्वा सर्वानेवाऽतीतपदित्यर्थः ॥ ७ ॥
स उज्जयन्ते चमरी मंगव्येवानाययन्नादयते श्ववृन्दैः १ । आक्रन्दयन् खादयति प्रभासतीर्थाश्रमणीरपि चित्रकायैः २ ॥ ८॥
१-२ शन्दव्याप्यशब्द क्रियानित्यांकर्मणां धातूनामणिकरतुर्णिगि कर्मता। ३ गत्यर्थादित्वाऽभावादणिकर्तुस्तेजसो णिगि तृतीया ॥ ७ ॥
१-२ गत्यादिषु वर्जनान्नयंत्यादीनमित्राऽणिक्कतुणिगि न द्वितीया, किन्खनुक्तकर्तृत्वात्तृतीया ॥ ८ ॥