________________
मद्रङ्करोदयाख्यव्याख्यासहितम्
.
27
HTRA.
केल्याऽपीत्यादि । समाहरिपुः केल्या मनोविनोदेन राज. पाट्या हेतुना वाऽऽप्यटन महता सैन्यसम्भारेण परिवृतत्वान्मा मनोविनोदविहारच्छलेन पराभवितुमयमागच्छतीति शङ्कया बिभ्यतो भूपान मापयते । तथा, गां महीं लक्षणया प्रजा वसूनि धनानि करादिद्वारा दोग्धि निष्पीड्य गृह्णाति, अधर्ममनुशास्ति गा पापे प्रवर्तयति, मुनीन साम हृदयङ्गमं नाऽऽह, परुषमेवाऽऽहेत्यर्थः । वृत्तिं भिक्षादि. रूपों रुणद्धि निषेधति मुनीन् । तथा मुनीन् सत्पथं सन्मार्गे न पृच्छति, अर्थ धनं च याचते मुनीन् ॥ २॥
ग्राहरिपोस्तेजो वर्णयन्नाहरत्नानि १ रत्नाकर २ मुच्चिनोति निधीन् ३ कुबेर - विजिगीषतेऽसौ ५ । प्राणान 4 विपक्षैर्युधि भिक्ष्यते च स्वभर्तृभावं ७ बत नीयते च ॥३॥
रत्नानीत्यादि । असौ ग्राहरिपू रत्नाकरं सागरं रत्नान्यधिनोति सङ्ग्रह्णाति । सम्भृतकोषोऽसाविति भावः । कुबेरं धना कधातुषु दुहादिषु वस्वादि प्रधानं गवादि चाऽप्रधानं कर्म ॥२॥
--२-३-४ द्विकर्मकधातुप्रयोगे रत्नादि प्रधान रत्नाकरादि चाप्रधान कर्म। ५-६-७ दुहादेरप्रधाने कर्मणि प्रत्ययो न्यादेश्च प्रधाने इति प्रथमारसावित्यत्र । विरचा अप्राणान् भिक्षयन्ति, स्वभर्तृभावे नयन्ति चेत्यर्थव. लाद्यथायथं गौणता मुख्यता च ॥३॥
TAN
20