________________
भद्रङ्करोदयाल्यविवृतिसहिता
त्यपि सामग्री साध्य १ क्रियोदासीना। (उदासीन २ ) साधन- ३ साध्यत्वमेवाऽपायस्येती ४ यती सामग्री ।
नन्वव ५ स्थानं गतिनिवृत्तिः, (गति ६ )निवृत्तिश्चाऽभावः । ( स ") कथं क्रिया ८ ? । ( उच्यते ९)-धातोरर्थः क्रियेति १० चैयाकरणानां (क्रिया ११) लक्षणम् । तेनाऽभावोऽपि धातुना १२ ऽभिधीयमानः क्रिया भवति । (यथा १३ - नश्यती 'ति । नशिना धातुनाऽ १४. भिधीयमानो नाशोऽ १५ भावरूपः क्रिया भवति । अन्यथाऽवतिष्ठते, नश्यतीत्यादौ धातुसंज्ञैव (न १६ ) स्यात् , अक्रियाऽर्थत्वात् ।
ननु तथाऽप्यवतिष्ठमानो (न १७ ) गच्छतीति गमनं प्रत्युदासीनमेवेति कथं कारकत्वम् ? । अथ न कारकत्वं तदा 'ऽपाये यदुदासीनमि' त्यत्र श्लोके उदासीनवचनव्यक्ति नोंपपद्यते ।
भद्रङ्करोदया स्वापत्तिरिति वाचोयुक्ते नाऽवसरलेशोऽपि । अपायाश्रयस्यैवाऽपादनस्वादिति दिक् ।
१ ‘सा कि' क० । २ एतदन्तर्गतः पाठः क. ग. नास्ति । ३ 'असाधनत्वादुपायस्य' क० । ४ ' इति ' क. नास्ति । ५ 'न्वेवं ' ग० । ६-७-९ () क. नास्ति । ८ ' क्रियते' क० । १० 'यैवेति' क०। ११ ग. नास्ति । १२ 'नां वि' क. १३ यथेत्यारभ्य निरूपिता पञ्चमीत्यन्तो ग्रन्यो ग० पुस्तके नास्ति । १४ 'नां वि ' मू ० ० । १५ 'शाभा' मू० प्र० । १६-१७ मू० प्र० नास्ति, औचित्यान्निवेशितः ।