SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२४ कारकपरीक्षा - - रा तस्य १ पातविवक्षायां जायते २ कारकान्तरम् ।" यद्येवमपसरतो मेषान्मेषोऽपसरतीति द्वयोरप्यपसरणेन सम्बन्धा३. स्कथमेकस्य ध्रुवत्वम् ? । उच्यते-आश्रय ४ भेदेनाऽपसरणं भिद्यते । तत्र यदेकस्याऽपसरणं तत्रेतरस्या ५ ऽननुप्रवेशा ६ प्रकृते ध्रुवत्वमेव । ' यदि पुनरनुप्रवेशः स्यात्तदा 'मेषावपसरत' इति स्यात् । तदयमर्थः-अपाये-विश्लेषे साध्ये तत्साधनभूतासु • क्रियासु यद्रुदासीनं यन्नाऽनु ९ प्रविशति चलद्वाऽचलद्वा भवति तद्ध्वमेवाऽतदावेशात्=( क्रियायामनंनुप्रवेशात् १० ।) . भद्रकरोदया कारकान्तरमिति । 'कुज्यं पतती' त्यादौ कुड्यादेः पातविवक्षायामपायजनक. क्रियाश्रयस्वात्तस्य नाऽपादामवं किन्तु कर्तृत्वादिकमेवेत्याशयः । कुख्यात्पततोऽश्वात्पततीत्यादौ तु प्रधानदेवदत्तादिपातक्रियानिमित्तस्यापादनस्वस्यैव प्राधान्यम् । अत एवोक्तं चलं वा यदि वाऽचलमिति । तदनुरोधापञ्चम्येवेति बोध्यम् । तदयमर्थ इति । 'अपाये यदुदासीनमि' त्यादिपयस्येति बोध्यम् । यन्नाऽनुप्रविशतीति । क्रियाजन्यफलाश्रयो न भवतीत्यर्थः । - १ 'अश्व' क० । २ 'जातं ' क० । ३ 'दत्वा' क० । ५ 'मेष ' क० । ५. स्थनानु' क०। ६ 'श' क०। ७ 'स्तु' क०। ८ 'स्तद्ययु' क.। 'वाऽनुप्र। क०। १० () एतदर्गत; पाठो ग. नास्ति ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy