________________
भद्रङ्करोदयाख्यविवृतिसहिता
१२३
तर्हि 'धावतोऽश्वात्पतितो देवदत्त (इत्य १३) त्राऽपादानसंज्ञा न स्याद् (धावतोऽ १४) श्वस्याऽध्रुवत्वात् । अत्रोच्यते १५-अपायविषयं यदविचलत्वम् १६=अपाययुक्त १० गच्छत्यगमनं १८ पतत्यपतनं १९ तदिह ध्रुव (त्व २०) म् । तच्चाऽश्वस्य २१ विद्यत एव । तथाहि-देवदत्ते पतति सत्यधो न पतति । यदि चाऽश्वः पतेत्तदाऽश्वदेवदत्तौ पतिताविति स्यात् । तस्माद् देवदत्ते पतत्यपतनं (तत्पाते २२ नाऽनुप्रवेशो)s. श्वस्याऽस्ति ( इत्यौदासीन्यमेव २३ ।) (तेन प्रवेयाऽश्वादीनामेव २४ क्रियाया ध्रुवत्वम् । ) तदुक्तम्
" अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशात्त २५ दपादानमुच्यते ॥ १ ॥ पततो ६२ ध्रुव एवाऽश्वो यस्मादश्वात्पतत्यसौ २७ । तस्या २८ ऽप्यश्वस्य पतने कुड्यादि धरुवमुच्यते ॥२॥
___ भद्रकरोदया विचारः कारकविवरणभद्रकरोदयातोऽवगन्तव्यः ।
अतदावेशादिति । भपायजनकक्रियाऽनाश्रयत्वादित्यर्थः । १३-१४ 'सोऽत्र' क० । १५ ‘उच्यते' क० । १६ 'चलित' क०। १७ 'क्त' क०। १८ 'छद्' क०। १९ 'तप्त'क०। २. 'व' क० नास्ति । २१ 'त्व' क० । २२ एतदन्तर्गतः पाठः क० नास्ति । २३ () एतदन्तर्गतः पाठः क० ग० नास्ति । औचित्याद् योजितम् । २५ () एतदन्तर्गतः पाठो ग० नास्ति। २५ ‘दपादानं प्रकीर्तितम् ' ग.। २६ 'पतिते ध्रुवमेवाऽश्वो' ग० । २७ 'सानु' ग०। २८ 'एष पादः ग• नस्ति ।