SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२२ कारकपरीक्षा परस्वत्त्वाऽऽपादनमात्रं वा ददात्य १ र्थः स्या २ त्तदोक्त ३ दोषः । यदा पुनः समुदायो ददात्यर्थ " स्तदा न किञ्चिद् दुष्यतीति सर्वमनवद्यम् । इति चतुर्थी विचारिता ५। इदानी ६ पञ्चमी निरूप्यते । का पुनरियं पञ्चमी ? " ङसिभ्याम् भ्यस्" इति पञ्चमी । तस्याः पुनरेतल्लक्षणम्-" अपादाने पञ्चमी" (पा.) ति । (पञ्चम्यपादाने सि० हे.) अपादाने कारके पश्चमी भवति ) । किं पुनरेतदपा ८ दानम् ? " ध्रुवमपायेऽपादानम् " (पा०) (“ अपायेऽवधिरपादानम् ” सि० हे०)। अस्याऽयमर्थः-(ध्रुवं ९ यदपाययुक्तम् अपाये ) साध्ये यदवधिभूतं तत्कारकमपादानसंज्ञं भवति । यदि ( च १० ) ध्रुवमचलं ११ ( यत् १२ ) तदपादानम् । एवं भद्रकरोदया ध्यते । ततश्च-स्वस्वस्वं त्यज्यते चेदीदासीन्यात्सम्प्रदानं न सिद्धयतीत्यन्वयः । न किश्चिदुष्यतीति । स्वस्वत्वयागपरस्वत्वापादनयोः पौर्वापर्य एव मध्ये औदासीन्याद् ददातेहक्तप्रकारेणैकांशमात्राऽर्थकत्वे वा दानाऽसम्भवः । समुदायार्थत्वे तु योगपद्यमिति न कश्चिद्दोष इत्याशयः । अत्रत्यो विशेषो १ 'त.त्य' ग०। २ 'स्यात् । क. नास्ति। ३ 'तदस्मोक्त' क० । १ ‘तीत्य' ग० । ५ ' चतुर्थी समाप्ता' ग० । ६ 'अथ पञ्चमी' ग०। ७-९-१४-२४ () एतदन्तर्गतः पाठः ग० नास्ति । ८ 'नरपा' ग०। १०-१२ () एतदन्तर्गतः पाठः क० नास्ति । ११ 'चलितं' क० |
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy