________________
१८
कारकपरीक्षा
सत्यम् । । करणप्रयोजकत्व २ लक्षणः ३ कर्तृव्यापार इति करणति ४ रोहितः ५ की क्रियासिद्धौ व्यापिपति । करणं पुनरव्यवधानेन क्रियां निवर्तयति । अव्यवधानेन क्रियानिवर्तकत्वमति ६ शयः करणस्येति साधितोऽतिशयः करणस्य । य " दुक्तम्
क्रियायाः परिनिष्पत्ति र्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र ८ करणं तत्तदा स्मृतम् ॥ १ ॥
( एवं च ९ सत एव प्रकर्षस्य विवक्षा नाऽसतः, अव्यवधानेन क्रियानिवर्तकत्वस्य विद्यमानत्वात् ।
ननु यदि करणव्यवहितः कती क्रियायां व्याप्रियते तदा कथमसौ प्रधानम् । उच्यते-तदधीनवृत्तिकत्वात्करणस्य । नाऽस्त्येव तत्करणं यत्कर्बधीनत्वं ) नाऽपेक्षते १० । अतः पराऽऽयत्तवृत्तित्वात्
भद्रकरोदया करणप्रयोजकत्वलक्षण इति । तदुक्तम्=" नियोक्ता परतन्त्राणां स कती नाम कारकमि" ति ध्येयम् । करणतिरोहित इति । करणव्यवहित इत्यर्थः । कथमसौ प्रधानमिति । अव्यवधानेन क्रियानिर्वर्तकत्वं १ ‘अत्रोच्यते' क०। २ 'कसत्त्व' क० । ३ ‘णक' क० । ४ “णाति ' क० । ५ ‘तकर्ता' क० ।६ 'कत्व' इत्यतोऽग्रे ' यदुक्तमित्यतः प्राक् ‘मित्यायातमि ' त्येव पाठः क० पुस्तके । ७ 'त' क० । ८ 'तत्र करणत्वं तदा' इति ग० । ९ ( ) एतदन्तर्गतः पाठ क० पुस्तके नास्ति । १० ‘विवक्ष्यते' क० ।