________________
भद्रङ्करोदयाख्यविवृतिसहिता
अत्रोच्यते--- यदि नाम करणमुत्कृष्टं तथापि प्रधानं न भवति, तद्व्यापारस्य १ धातुनाऽनभिधानात् । यदा च करणव्यापार एव धातुनोच्यते तदा तस्य २ प्राधान्यात्कर्तृत्वमेव न करणत्वम् , यथा"सध्वसिश्छिनत्ती ३ ' ति निरूपितः कती ।
___ ( करणमिदानी १ निरूप्यते । ) अथ (किं २ ) करणम् ?'साधकतमं करणम् ' (पा, सि० हे.) क्रियासिद्धौ यत्प्रकृष्टोपकारकत्वेन विवक्षितं तत्साधकतमं (करणम् ३ ।) तदेतदपेशलं ४ शील. शालिनां मनसि प्रतिभासते । तथाहि-समग्यधीना (हि ५)
भद्रकरोदया येनेतरार्थे निराकाङ्क्षत्वेन वदतिक्रियायामनन्वयाकर्मत्वाऽभावाद्वितीयाया अनवसरात् ।
अनभिधानादिति । ननु कर्तुःकरणसंज्ञाऽऽपादिता, परिहता च करणस्य कर्तृसंज्ञेत्यन्यद् भुक्तमन्यद्वान्तमिति चेत् । मापातत एवं प्रति. भाति । वस्तुतस्तु उत्कृष्ट प्रधानं न भवतीत्युक्त्या उत्कर्षप्राधान्ययोर्मेद. प्रदर्शनमुखेन कर्तुः करणसंज्ञाऽपि परिहत्व । यथा हि करणस्य प्राधान्याऽभावान कर्तृसंज्ञा । तथा कर्तुरप्युरकर्षाऽभावाम करणसंज्ञा । उत्क. पश्च तद्व्यापाराऽव्यवधानेन क्रियापरिनिष्पादकत्वेन विवक्षितत्वम् , तच्च न कर्मुरिति दिक् ।
तदेतदिति । एकस्य प्रकृष्टोपकारकत्वेन विवक्षितत्वमित्यर्थः । अपेशलममनोज्ञम् । शीलशालिनां दाक्षिण्यवताम् , सर्वत्र कारकेषु सममा१ तद्ययोरस्ये ' ति क० । २ 'तस्यैव' ग० । ३ ‘साधुना छिन्नम् । अन छिनत्तिनिरूपितः कर्तेति क०। १-२-३-५-८ () ग. नास्ति । ४ तदेतत्पेशलशीलशालिनां मनसि न प्रतिभासते' इति क०।