SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ६१४ उत्कृष्टं करणं चाऽऽडु १ स्तथा कर्तुः स्वतन्त्रताम् २ | उत्कृष्टस्य स्वतन्त्रस्य विशेषो वद कीदृशः १ ॥ १ ॥ ' कीदृशो विशेष ' इति ३ प्रत्यवमृश्य ४ वदेति क्रियासम्बन्धे क्रियमाणे विशेषाद् ५ द्वितीया न भवति ६ । समुदायस्य ७ कर्म - त्वात् । समुदायश्च वाक्यम् । न च वाक्याद् विभक्तिर्भवति, तस्याऽप्रातिपादिकत्वात् । भद्रकरोदया भावात्प्रवृत्यभावेऽपि प्राप्तिबलात् पर्यायेण संज्ञाद्वयापतेः । न चैवं करणत्वादेव तृतीयासिद्धौ ' कर्तृकरणयोस्तृतीये' त्यनुक्ते कर्त्तरि तृतीया - विधानानुपपत्या कर्तुर्न करणत्वमिति ज्ञाप्यत इति वाच्यम् । अनुक्ते कर्त्तरि तृतीयैवेति नियमार्थतया तत्सार्थक्यादिति । कारक परीक्षा (f ( ननु श्लोके ' विशेषो बद कीदृश' इत्यसङ्गतम् । वदतिक्रिया - जन्यफलाश्रयतया विशेषपदाद् द्वितीयाया औचित्यादित्याशङ्कां समादधदाह कीदृश इत्यादिना । विशेषादिति । विशेषपदादित्यर्थः । तस्याऽप्रातिपदिकत्वादिति । कृत्तद्धितसमासाचे " ति समासग्रहणकृतनियमेन वाक्यस्य व्यावर्त्तनात् । अधातुविभक्तिवाक्यमर्थवन्नाम' इति सि० हे० वाक्यपर्युदासाच्चेति भावः । न च ' कटोऽपि कर्म भीमादयोऽपीति भाष्यानुसारेण प्रत्येकं कर्मतया वाक्यस्य नामसंज्ञाऽभावेऽपि प्रत्येकं नामसंज्ञायां द्वितीया दुर्बरैवेति वाच्यम् । विशेषस्याऽध्याहृताऽस्तिक्रियान्व'ता' क० । ३ इतोऽग्रे ' वद इति विमृश्य प्रत्यवमृष्ट: सन्निति ग० । ५ ' विशेषा ' स्याडक' ग० । , १ 'ह' ग' । २ वदेति क० क० । 6 पाठ: । ४ “ 6 स्यात् ' क० । ७
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy