________________
६१४
उत्कृष्टं करणं चाऽऽडु १ स्तथा कर्तुः स्वतन्त्रताम् २ | उत्कृष्टस्य स्वतन्त्रस्य विशेषो वद कीदृशः १ ॥ १ ॥
' कीदृशो विशेष ' इति ३ प्रत्यवमृश्य ४ वदेति क्रियासम्बन्धे क्रियमाणे विशेषाद् ५ द्वितीया न भवति ६ । समुदायस्य ७ कर्म - त्वात् । समुदायश्च वाक्यम् । न च वाक्याद् विभक्तिर्भवति, तस्याऽप्रातिपादिकत्वात् ।
भद्रकरोदया
भावात्प्रवृत्यभावेऽपि प्राप्तिबलात् पर्यायेण संज्ञाद्वयापतेः । न चैवं करणत्वादेव तृतीयासिद्धौ ' कर्तृकरणयोस्तृतीये' त्यनुक्ते कर्त्तरि तृतीया - विधानानुपपत्या कर्तुर्न करणत्वमिति ज्ञाप्यत इति वाच्यम् । अनुक्ते कर्त्तरि तृतीयैवेति नियमार्थतया तत्सार्थक्यादिति ।
कारक परीक्षा
(f
(
ननु श्लोके ' विशेषो बद कीदृश' इत्यसङ्गतम् । वदतिक्रिया - जन्यफलाश्रयतया विशेषपदाद् द्वितीयाया औचित्यादित्याशङ्कां समादधदाह कीदृश इत्यादिना । विशेषादिति । विशेषपदादित्यर्थः । तस्याऽप्रातिपदिकत्वादिति । कृत्तद्धितसमासाचे " ति समासग्रहणकृतनियमेन वाक्यस्य व्यावर्त्तनात् । अधातुविभक्तिवाक्यमर्थवन्नाम' इति सि० हे० वाक्यपर्युदासाच्चेति भावः । न च ' कटोऽपि कर्म भीमादयोऽपीति भाष्यानुसारेण प्रत्येकं कर्मतया वाक्यस्य नामसंज्ञाऽभावेऽपि प्रत्येकं नामसंज्ञायां द्वितीया दुर्बरैवेति वाच्यम् । विशेषस्याऽध्याहृताऽस्तिक्रियान्व'ता' क० । ३ इतोऽग्रे ' वद इति विमृश्य
प्रत्यवमृष्ट: सन्निति ग० । ५ ' विशेषा '
स्याडक' ग० ।
,
१ 'ह' ग' । २
वदेति
क०
क० ।
6
पाठ: । ४
“
6 स्यात् ' क० ।
७