________________
कारकपरीक्षा
करणादीनां क्रियासिद्धौ कर्तृनियुक्तानामेव १ की प्रवृत्तिः, तु र स्वसामर्थ्येनैव क्रियासिद्धौ प्रवर्तते । तेनाऽस्य ३ प्राधान्यम् , तदधीन४. प्रवृत्तित्वात्करणादीनां गुणीभाव इति ।।
यद्येवं देवदत्तोऽस्ति विद्यते ५ वेत्यादौ देवदत्तस्य कर्तृसंज्ञा न स्यात् ५, तत्प्रयोज्यानां ७ करणादीनामभावात् ८ । इहैव स्यात्देवदत्तः काष्ठैः स्थाल्यामो ९ दनं पचतीति । ततश्चाऽव्यापकं लक्षणं स्यात् । तस्मादन्यथा प्राधान्यं प्रतिविधीयते-धातूक्त १० क्रियावत्त्वं प्राधान्यम् । यदीयो ११ व्यापारो धातुनोच्यते स च १२ प्रधानकर्तेति । तथा चोक्तम्---
भद्रकरोदया सामग्र्यधीनेत्यादिनाऽन्वयव्यतिरेको भाविताविति बोध्यम् ।
एवमिति । प्राधान्यस्य कर्तृत्व इत्यर्थः । करणादीनामभावादिति । अयंभावः - प्राधान्यस्य सनिरूपकत्वात्तनिरूपकाणां करणादीनां गौणानामभावे प्राधान्यमपि न कस्याऽपीति तादृशस्थले देवदत्तोऽस्तीत्यादौ कर्तृ. संज्ञा न प्राप्नोतीति । अव्यापकमिति । लक्षणस्याऽध्यातिरित्यर्थः । लक्ष्ये लक्षाणाऽगमनादिति बोध्यम् । अन्यथेति । पूर्वनिरुक्तवैलक्षण्ये. नेत्यर्थः । प्रतिविधीयते-निरुच्यते । धातूक्तेत्यादि विवृण्वनाह-यदीय १ 'नांप्र' क० । २ 'तु' क० नास्ति। ३ तेन तस्य ' इति क० । ४ 'प्र' इति क० नास्ति । ५ 'वेत्तीत्या' इति ग० ।। ६ ‘सिद्धयति' क० । भवति ग० । ७ ‘जका' क०। ८ - 'सम्भवातू ' ग० । ९ 'स्वल्पमो' क० । १० 'धात्वन्तरक्रिया त्वप्रधाना' । इति क० । ११ 'यो क० । १२ “तत्प्रधानव्यापाराश्रयः कर्तति' क.