SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यविवृतिसहिता व्यापारभेदाsपेक्षायां करणत्वादिसम्भवः ॥ १ ॥ एवं च ' कटं करोती ' १ त्यस्याऽयमर्थः - कटमुत्पद्यमानमुत्पा दयतीति । तथा चोक्तम् करोति क्रियमाणेन न कश्चित् कर्मणा विना । भवत्यर्थस्य यः कर्त्ती करोतेः २ कर्म जायते ॥ १ ॥ ( कटो ३ भवत्युत्पद्यते ) भवतेरुत्पत्तिवचनात् कटमुत्पद्यमानं ४ करोतीत्यर्थः । तेन भवत्यर्थस्य कर्तुः करोतेः ५ कर्मता । यद्ययं कटोऽनुत्पत्तिधर्मी स्यात्तदा न ( तं ७ ) देवदत्तः कर्तुं शक्नुयात् ८ । यथोक्तम्— नित्यं ९ न भवनं यस्य यस्य वा नित्यभूतता । म तयोः क्रियमाणत्वं खपुष्पाकाशयोरिव ॥ १ ॥ भद्रकरोदया व्यापाराः संयोगादयस्तेषु तद्विषय इत्यर्थः । कर्तृत्वमिति । व्यापाराश्रयस्वादिति भावः | व्यापारभेदेति । व्यापारविशेषेत्यर्थः । लवनादिमुख्यध्यापारापेक्षायामित्यर्थः । क्रियमाणेनेति । उत्पद्यमानेनेत्यर्थः । भत एवाऽग्रे व्याख्यास्यते - " यद्ययं कटोऽनुत्पत्तिधर्म । स्यादि ” त्यादिनेति बोध्यम् । नित्यमिति । कदापीत्यर्थः । भवनमिति । उत्पद्यमानतेत्यर्थः । नित्यं यद्भूतं पृथिव्याद्यन्यतमं तद्भावो नित्यभूतता । नित्यत्वमिति यावत् । < 9 कटं करोति, तस्यार्थ ' इति क० । २ ' ति नास्ति । १०९ , , क० । ३ क० " ४ कट उत्पद्यमानः, तमुत्पादयतीत्यर्थः ' इति क० यदि ' क० । ७ क० पुस्तके नास्ति । ९ 'नित्यत्वभावनायायस्याऽस्त्ये ' इति क० । ८ ८ क० इति क० । 15 ६ पुस्तके ५ ' ति ( > शक्तः’
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy