________________
भद्रङ्करोदाख्यविवृतिसहिता
अनयोः ( श्लोकयो) रयमर्थः-यदसावु । त्पद्यते तन्निवय॑म् । तस्य २ च क्रियाकृत एवाऽऽत्मला ३ भ इति पूर्व तस्याऽसत्त्वम् । असतश्च ४ कथं कारकत्वम् ? । अत्रोच्येत ५-क्रियातो लब्धात्मसत्त्वं पश्चात् क्रियां प्रति साधनं ६ भविष्यति । तथा ७ चोक्तम्
आत्मलाभे हि भावानां कारणाऽपेक्षिता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव हि ॥ १॥..
विषमोऽय ८ मुपन्यासः । यत्र हि कारणा (न्तरा ९) दुत्पद्यते, (उत्पद्य १० पश्चात्तेन ) कार्यान्तरं क्रियते तत्रैव । मुच्यते । अत्र तु तस्या एव कारकमित्येकविषयत्वेनाऽयुक्तम् । तथाहि-क्रियाधीनं कर्म, कर्माधीना क्रियेति कमीऽभावे क्रिया नास्ति क्रियाऽभावे च १२कर्म
भद्रकरोदया
.
.
विरोधादिति भावः । आत्मलाभ इति । उत्पत्ताविस्यर्थः । मयमा. शय:- भल्कुर भारमलामे बीजमपेक्षते । लब्धात्मा च स स्वकार्येषु बीजेषु स्वयमेव प्रवर्तते । कारकमात्मलाभे क्रियामपेक्षते । लन्धात्म च क्रियासु प्रवर्तत इति न साध्यस्वसाधनस्वयो विरोध इति । तदेत. दविचारिताऽभिधानमित्याह-विषम इत्यादि ।
अयुक्तमिति । एतत्कारिकास्थस्य विरुद्ध मि ' स्वस्व ग्याल्यानम् । , 'सदु' ग० । २ 'था' क० । ३ 'वास्य ला! क. । ५ 'त्वाच्च' क० । ५ 'तथासति क्रियामुपलभ्या' का । ६ 'कारकं भवति । ग० । ७ 'ययो' ग० । ८ 'योsय' । ९-१० () एतदन्तर्गतः पाठः क. पुलके नास्ति ।" 'द मा। १२ :न कति दशे क.।