SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यविवृतिसहिता " गुणान्तरोत्पत्त्या यथा - ' सुवर्ण कुण्डलं करोति' । तदुक्तम्प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादिभस्मवत् । किञ्चिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ २ ॥ यत्र तु क्रियाकृता १ विशेषाः प्रत्यक्षानुमानाभ्यां नोपलभ्यन्ते, तत्प्राप्यम् । यथा - ' आदित्यं पश्यति, वेद २ मधीते । तदुक्तम्क्रियाकृत ३ विशेषाणां सिद्धि यंत्र न गम्यते । दर्शनादनु ४ मानाद्वा तत्प्राप्यमिति कथ्यते ॥ ३ ॥ गन्तुं शक्यः, यथा - काष्ठं दहति इति मुखे विवर्णादिकार्य ऽनुमेयश्च यत्र पुनर्दर्शनात् - प्रत्यक्षादनुमानाद्वा क्रियाकृतो ५ विशेषोऽवप्रत्यक्षगम्यः । देवदत्तं रोषयति, तद्विकार्य न प्राप्यम् । प्राप्यं तु यत्र क्रियाप्राप्तिमात्रं न तत्कृतो विशेष इति त्रिविधं कर्म निरूपितम् । भद्रकरोदया प्रत्यक्षगम्य इति । दाहात्मकः क्रियाकृतो विशेष इति शेषः । अनुमेय इति । रोषरूपः क्रियाकृतो विशेष इति शेषः । तद्विकार्यमिति । काष्ठादिकं कर्मेति शेषः । विशेष इति । यथाऽऽदित्यं पचम १ ' त इति क० 1 २ ' वेदान' इति क० । 3 ३ ' कृता' इति ग० । 'काष्ठं ५ ' क्रियाकृतविशेषा' अवगन्तुमशक्याः, तत्प्राप्यम् । यथा-' दहति प्रत्यक्षगम्यम्, देवदत्तं रोषयति' इति मुखविवर्णत्व विकार्याऽनुमेयं तावद्विकार्य न प्राप्यम् । तद्वि प्रथमतः क्रियायाः प्राप्तिमात्रं न तु तद्विकृतं विशेष' इति क पाठः । 6 ४ दुप इति ग० । > . J
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy