SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४ णसम्भवात् । अविद्यमानायास्त्वविद्यमानत्वा देवाऽऽश्रयणं नास्ति, तत् १ किमर्थमविद्यमानाया अनाश्रयणमुक्तम् ! | 1 अत्रोच्यते - अस्य श्लोकस्याऽयमर्थः - अविद्यमाना प्रकृतिर्यस्य तस्य निर्वर्त्यत्वम् । यथा-'संयोगं जनयति, विभागं जनयती 'ति । संयोगविभागौ न कस्याश्चित्प्रकृतेर्विकारा २ वित्यविद्यमानप्रकृतिकत्वान्निर्वर्त्यत्वं तयोः । सती वा प्रकृतिः परिणामिनी यस्य नाऽश्रीयत तस्य निर्वर्त्य - त्वम् । यथा - ' कटं करोति । कटस्य यद्यपि काशाः प्रकृतिभूतः :सन्ति, तथापि ते ३ यदा न विवक्ष्यन्ते तदा कटस्य निर्वर्त्यत्वम्, यदा तु विवक्ष्यन्ते तदा ४ विकार्यकर्मता कटस्य, ' काशान् ५ कटं करोति' । यदाह ६. " यदसज्जायते सद्वा ७ जन्मना यत्प्रकाशते ८ । तन्निर्वर्थं विकार्ये च द्वेधा कर्म व्यवस्थितम् ॥ १॥ किञ्चित्कारणो ९ च्छेदेन यथा-' काष्ठं भस्म करोति', किञ्चि भद्रकरोदया द्वेति । निर्वर्त्य विकार्य चेत्युभयं द्वेधेत्यर्थो बोध्यः । तत्र निस् द्विविधमुपपादितम् । इदानीं विकार्य द्विविधमुपपादयन्नाह किञ्चिदिति । ५ ८ १' तत्कथमि ति कपाठः । २ ' प्रकृतिविकारौ ' इति क० पाठः । 6 ३ ' ते ' इति ग० पु० नास्ति । तदा' इति ग० पु० नास्ति । ' काशात् ' इति क० " कारक. परीक्षा ६ काश्यते इति क० । ( ४ पूर्वइति । तदाह' इति क० । ७ , ९ ' किं च करणो ' इति क० ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy