SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०. - कारकपरीक्षा तस्यार्थः । तत्र 'वृक्षः, वृक्षेणे' त्यादौ सर्वेषु विभक्त्यर्थेषु फलमूलोपलम्भकाऽनुरूपोऽर्थ । उपात्तसङ्ख्याकादिविशेषितः २ सर्वविभक्त्यथाऽन्वयी वर्तते, स तस्यार्थः । यदुक्तम् " यत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ। ... अवयव्यतिरेकाभ्यां शक्तिस्तत्राऽवसीयते ॥१॥ इति । . तदेवं योऽसौ सर्वविभक्त्याऽन्वयी अन्वयव्यतिरेकसिद्धः प्रातिपदिकार्थस्तन्मात्रं सफ़यते । (तत्र ) प्रथमं प्रथमा कर्त्तव्या । तत ३ उत्तरकालं सिद्धपदं पदान्तरेण सम्बन्धमुपैति । पदान्तरसम्पाद् यबदाधिक्यमुपजायते, नाऽसौ पदार्थः । किन्तु नामपदाऽबस्वायां पूर्वमप्रतीतोऽर्थः पदान्तरसन्निधावुत्तरकालमवगम्यमानः पदसमुदायगम्यः स्वभावाद्वाक्यार्थ इत्यवधार्यते । न च तत्राऽर्थे प्रथमा, पूर्वमेवाऽन्वयिनि प्रातिपदिकार्थे प्रथमाया उत्पन्नत्वात् । (तदेवं) सर्वोऽयं कुचोद्यांऽशखर एकप्रहारेणैव निरस्तः । तथा चोक्तम्-- "केवलेन पदेनाऽर्थो यावानेवाऽभिधीयते । - भद्रकरोदया स्वभावादिति । सहजबुद्धयेत्यर्थः । तादृशोऽर्थो वाक्यार्थ इति बोधे न दुनियायाम इति यावत् । .. . १ 'योऽनुपातः' इति क० पाठः । २ 'विशेष' इति कः पाठः । ३ 'तत्रोत्तरकालसिद्धाद' इति फ• पाठः । 'णाऽवसानमु' इति क. पाठः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy