SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यविवृतिसहिता प्राप्तक्रमविशेषत्वात् १ क्रिया सैवाऽभिधीयते । क्रमरूपस्य संहारे तत्सत्त्वमिति चेष्यते. २ अतस्तां ३ प्रातिपदिकार्थं धात्वर्थं च चक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥३॥ यद्येव (मभाव ४) शशविषाणादिशब्देभ्यः प्रथमा न प्राप्नोतितेषामभाववाचकत्वेन सत्ताया अभावात् । + 6 नष्टः पटः, (घटो ५ भद्रकरोदया ९९ वर्त्तन्त इति निश्चयनयमतेऽभेदो व्यवहारनयमते च कल्पितो भेद इति भेदाभेदात्मिका सत्ता नामार्थ इति सर्वं समञ्जसमित्याशयः । नन्वेवं क्रिया नाऽनाद्यनन्तेति सा न सत्तेति न सत्ताऽद्वैतम् । इयं क्रियेदं द्रव्यमित्यादिव्यवहारानुपत्तिश्च सत्ताऽद्वैतवादिनां सत्ताऽतिरिक्तपदार्थोऽभावादित्यत आह- प्राप्तेत्यादि । आरोपितक्रमरूपा सत्ता क्रिया, संहृतक्रमरूपा च सा सच्वं द्रव्यमित्यर्थः । एवञ्च व्यवहारनयमते उपाधिभेदात्कल्पित एव क्रियाद्रव्यादिव्यवहार इति भावः । उपसंहरन्नाह - अत इत्यादि । उक्तप्रकारेण भेदाभेदाभ्यां सर्वव्यवहारसिद्धेः सत्ताऽद्वैतस्योपपादनाद्धेतो.. रित्यर्थः । तां सत्तामेव । सेति । निश्चयनयाऽभिमता, महानात्मा = ब्रह्मात्मिका । व्यापिकाऽभिन्ना चेति यावत् । तामिति । व्यवहारनयाभिमता मारोपितभेदवती जात्याद्यासिकां सत्तामित्यर्थः । १ ' विशेषत्त्वात् क्रियायै ' इति क० । ३ ' र्तासां ' इति क० । ४-५-६ ( ) एतदन्तर्गतः पाठः क० ॥ २ ॥ एवमिति । सत्ताया नामार्थत्व इत्यर्थः । सत्ताया अभावादिति । सतो भावो हि सत्ता सत्सु भावेषु घटादिष्वेव स्यात् । क्षभावादिपदस्य こ पुस्तके नास्ति । ' चोच्यते ' इति क०
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy