________________
भद्रङ्करोदयाख्यविवृतिसहिता
प्राप्तक्रमविशेषत्वात् १ क्रिया सैवाऽभिधीयते । क्रमरूपस्य संहारे तत्सत्त्वमिति चेष्यते. २ अतस्तां ३ प्रातिपदिकार्थं धात्वर्थं च चक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः
॥३॥
यद्येव (मभाव ४) शशविषाणादिशब्देभ्यः प्रथमा न प्राप्नोतितेषामभाववाचकत्वेन सत्ताया अभावात् ।
+
6
नष्टः पटः, (घटो ५
भद्रकरोदया
९९
वर्त्तन्त इति निश्चयनयमतेऽभेदो व्यवहारनयमते च कल्पितो भेद इति भेदाभेदात्मिका सत्ता नामार्थ इति सर्वं समञ्जसमित्याशयः । नन्वेवं क्रिया नाऽनाद्यनन्तेति सा न सत्तेति न सत्ताऽद्वैतम् । इयं क्रियेदं द्रव्यमित्यादिव्यवहारानुपत्तिश्च सत्ताऽद्वैतवादिनां सत्ताऽतिरिक्तपदार्थोऽभावादित्यत आह- प्राप्तेत्यादि । आरोपितक्रमरूपा सत्ता क्रिया, संहृतक्रमरूपा च सा सच्वं द्रव्यमित्यर्थः । एवञ्च व्यवहारनयमते उपाधिभेदात्कल्पित एव क्रियाद्रव्यादिव्यवहार इति भावः । उपसंहरन्नाह - अत इत्यादि । उक्तप्रकारेण भेदाभेदाभ्यां सर्वव्यवहारसिद्धेः सत्ताऽद्वैतस्योपपादनाद्धेतो.. रित्यर्थः । तां सत्तामेव । सेति । निश्चयनयाऽभिमता, महानात्मा = ब्रह्मात्मिका । व्यापिकाऽभिन्ना चेति यावत् । तामिति । व्यवहारनयाभिमता मारोपितभेदवती जात्याद्यासिकां सत्तामित्यर्थः ।
१ ' विशेषत्त्वात् क्रियायै ' इति क० । ३ ' र्तासां ' इति क० ।
४-५-६ ( ) एतदन्तर्गतः पाठः क०
॥ २ ॥
एवमिति । सत्ताया नामार्थत्व इत्यर्थः । सत्ताया अभावादिति । सतो भावो हि सत्ता सत्सु भावेषु घटादिष्वेव स्यात् । क्षभावादिपदस्य
こ
पुस्तके नास्ति ।
' चोच्यते ' इति क०