SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् ननु कटादेः क्रियामामत्वयोऽपि दुरुपपादः, तस्या अपि पदार्थैकदेशत्वादविगृहीतत्वेन न्यग्भूतत्वाच्चेति चेन्न । क्रियाऽन्वयविषये ' पदार्थः पदार्थेनाऽन्वेति, न तु पदार्थंकदेशेने' ति व्युत्पत्त्यस्वीकारात् । विगृहीताया इवाविगृहीताया अपीतरत्राऽन्वये बाधकाऽभावाच्च । यदुक्तम् - "अविहा गतादिस्था यथा प्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतादिषु स्थिते" ति ॥१॥ यतूक्तं हरिणा “विशेषकर्मसम्बन्धे नि केऽपि कृतादिभिः । विशेषनिरपेक्षोऽन्यः कृतान्दः प्रवर्तते" ॥१॥ "भकर्मकरवे सत्येवं कान्तं भावाऽभिधायि तत् । ततः क्रियावता की योगो भवति कर्मणाम् ॥२॥ इति । अत्रेदं चिन्त्यम्-कारकाणां क्रियायामेवाऽन्वयः, पश्चात्तेषां परस्परं पार्टिकोऽन्वयः। क्रियाऽन्वयाऽभावे च न कारकत्वम् , कारकमिति महासंज्ञाकरणबलात्करोति क्रियां निवर्तयतीति व्युत्पत्त्या क्रियान्वयिन एव कारकत्वलाभात् । अकर्मकत्वे च भावे ते न कटस्य क्रियाऽन्वय इत्यायातम् । अन्यथाऽकर्मकत्वमेव न स्यात् । क्रियावता की चन काऽन्वयः, क्रियाऽन्वयाऽभावेन कर्मत्वस्यैवाऽभावात्कारकाणां क्रियान्वयनियमाच । एवञ्च क्रियाऽन्वयं विना न पाष्ठिकोऽन्वयोऽपि । एवञ्चदं बोध्यम्- कृतः कट इत्यादौ कटेन कर्मसम्बन्धो १ क्रियाया इत्यर्थः । भविगृहीतत्वेन विशेषणत्नेन ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy