________________
कारकविवरणम् :
प्रधानाऽप्रधानभावो युज्यते । तस्य व्यक्तिभेदनियतत्वात् । एवञ्च पचिक्रियाविषया सा न भुजिक्रियाविषयाऽऽत्मनेपदेनोक्ता भवितुमर्हति ।'
ननु मा भूदुक्ता, किन्त्वेकद्रव्याधारत्वादुक्तैकाऽनुक्तां भिन्नामपि तामुक्तवत्प्रकाशयतीत्यर्थे तत्तात्पर्यम् । अत एव 'तद्वत्प्रकाशमाने ' त्युक्तमिति चेत् । १ उक्तत्युक्त्यैव सिद्धावीदृशद्राविड़प्राणायामस्याऽनावश्यकत्वात् । यद्वोपायस्योपायान्तरादूषकत्वमित्येषोऽप्युपायः । परमत्र कल्पनाऽऽधिक्यं स्पष्टमेवेति विचारणीयम् । .
कृतपूर्वी कटमित्यादौ वृत्तौ सत्यां न कटादेः कृतादिनाऽन्वयः । वृत्तावेकार्थीभावस्वीकारात्केवलस्य कृतपदार्थस्य पदार्थैकदेशतयाऽन्यत्राऽन्वयाऽयोगात् । किन्तु कृतपूर्वीपदशाब्दबोधाऽनन्तरं क्रियाफलजिज्ञासायां कटादेरुपस्थित्या क्रियाव्याप्यतया द्वितीयैव भवति । न चाऽस्तु क्रियाव्याप्यत्वं कटादेः, किन्तु क्तेनोक्ता कर्मत्वशक्तिरिति द्वितीया न प्राप्नोतीति वाच्यम् । वृत्तौ सत्यां तस्योपसर्जनतया मुख्यत्वविधाताद् गौणकर्मत्वनिमित्तद्वितीयोत्पत्तेरबाधात् । अत एव सिद्धहैमशब्दाऽनुशासने 'अकथितादि ' त्यनुक्त्वा 'गौणादि ' त्युक्तम् । एवञ्च कृतेति कर्मसामान्य एव तो बोध्यो न तु भावे । भावे हि क्तः करोतेरकर्मकत्वं विना न सम्भवतीति भावे क्ते क्रियाफलजिज्ञासैव निर्मूला स्यादिति कटादे द्वितीया न स्पादित्यवधेयम् ।
१ व्यवहाराणां प्रधानाऽनुयायित्वयुक्त्येत्यर्थः । ...