SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् जात्या गुणक्रियाद्यैश्च तन्निधी रणमुच्यते गम्ये निर्धारणे षष्ठी सप्तमी चाऽपि गौणत: । आवत्र जिनो लोके सर्वमुख्यः प्रकीर्तितः भवेद्विशेषाऽवगति यद्यपि शास्त्रात्तथापि यत्किञ्चित् । बोधार्थ परिशिष्टं विभक्तेश्चितं यथाशास्त्रम् ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ तदेवमनुक्तान्यभिधाय कर्मादीन्युक्तान्याह - जिनो जयति जैनेन प्राणिषु १ क्रियते दया । स्नानीयं स्नात्यनेनेति दानीयोऽस्मै तु दीयते ।। ७१ ।। बिभेत्यस्मादसौ भीमो ? यस्मिन्नास्यत आसनम् । गोमान् सन्त्यस्य गावश्च ३ प्रोक्तान्येषु यथाक्रमम् ॥७२ ॥ इति पण्डितश्री अमरचन्द्रकृतं कारकविवरणं समाप्तम् ॥ जिन इति । अत्र जयतीति कर्त्तरि प्रत्यय इति कर्तुरुक्तत्वादर्थमात्रे जिनपदात्प्रथमा । उक्तार्थानामप्रयोग इति न्यायाचत्सम्वादात्कमादिशक्तिषु त्यादिभिरनभिहितासु सत्सु द्वितीयादिविभक्तीनां विधानागत्यादिभिरभिहितासु च तासु विशेषानभिधानात्परिशेषात्स्वार्थव्यलिङ्गसङ्ख्याशक्तिरूपाऽर्थमात्रे प्रथमैव जायते । न चाऽभिहिताः कर्म । दिशक्तयोऽर्थमात्रं चेदनभिहिता अपि । १ 'णाम्' इति क० ग० पाठः । ३ ' हि प्रोक्तान्युक्तान्यमून्य हो' इति क० ग० पाठः । 6 स्त्व' इति क० ग० पाठः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy