________________
८५
करी अज्ञानरूप अंधकार थयो, एवो अति आकरो ए मनरूप घोडो छे, ते श्रतरूपी दोरडे बंधायो छतो तोफान करे छे, पण समो रहेतो नथी ॥ ५ ॥
जिनवचोघनसारमलिम्लुचः कुसुमसायकपावकदीपकः ॥ अहह कोपि मनः पवनो बली शुभमतिद्रुम संततिभंगकृत् ॥ ६ ॥
अर्थ -- एक कौतुक जुवो के मनरूपी वायु महाबलवान् छे, केमके रुडी बुद्धिरूप वृक्षने भांगी नाखे छे तथा जिन वचनरूप बरासनो चोर छे; वली कंदर्परूप अग्निनो दीपावनार छे || ६ ||
चरणगोपुरभंगपरः स्फुरत्समयबोधतरूनपि पातयन् ॥
भ्रमति यद्यतिमत्तमनोगजः
क कुशलं शिवराजपथे तदा ॥ ७ ॥
अर्थ-वली मनरूप हाथी छे, ते चारित्ररूप नगरना दरवाजा भांगतो थको प्रसरे छे, सिद्धांतना बोधरूपी वृक्षने पण पाडतो थको भमे छे, एवो मदोन्मत्त मनरूपी हाथी दोडादोड करे छे, तेवारे साधुने मोक्षमार्गे जतां कुशलता ते क्यांथी होय ! ॥ ७ ॥
व्रततरून् प्रगुणीकुरुते जनो
दहति दुष्टमनोदहनः पुनः ॥
ननु परिश्रम एष विशेषवान् ।
क भविता सुगुणेपवनोदये ॥ ७ ॥