________________
८४
उपनते स्मयमानमुखः पुन
भवति तत्र परस्य किमुच्यतां ॥ ३ ॥
अर्थ - रुडी वस्तु मनमां चितवी मनोरथ कीधो, अने ते मनोरथ निपनो नही, तेवारे ते प्राणी पोताना मनमां शोक धरे छे, अने जेवारे ते धारेली वस्तु मले छे तेवारे खुशी थाय छे; ए हर्ष-शोकनो कर्त्ता आत्मा ने एक मनज छे: तो बीजाये महारुं सारं नरसुं कर्यु एम शुं कहे ? ॥ ३ ॥
चरणयोगघटान्प्रविलोठयन्
शमरसं सकलं विकिरत्यधः ॥
चपल एष मनः कपिरुचकै
रसवणि विदधातु मुनिस्तु किं ॥ ४ ॥
अर्थ – मन मांकडा जेवुं छे केमके ते चारित्रना योगरूप घृतना घडाने ऊंधा वाले छे, तथा समतारूपी अमृतरसना घडाने ढोली नाखे छे; एवं ए चपल मन ते खरेखरुं वांदरुं छे. तेनी आगल मुनिरूप रस वाणिज्यनो करनार वाणीयो बिचारो शुं करे १४ ॥
सतत कुट्टितसंयमभूतलोत्थितरजोनिकरैः प्रययंस्तमः ॥ अतिदृढैश्च मनस्तुरगोगुणै
रपि नियंत्रित एष न तिष्ठति ॥ ५ ॥
अर्थ-ली मुनये चारित्रे करी कर्मरूपी धूलने दावी नाखी हती, पण मनरूपी घोडाये नित्य कुदी कुदीने संयमरूप भूमिनुं तलियुं उखेडयुं; तेथी कलुषतारूप रज ऊडी, तेहना समूहे