________________
१५१
देहमध्यशिरोग्रीवमवक्रं धारयन्बुधः ॥ दंतैरसंस्पृशन् दंतान सुश्लिष्टाधरपल्लवः ॥ ८१ ॥ आर्त्तरौद्रे परित्यज्य धर्मे शुक्ले च दत्तधीः ॥ अप्रमत्तो रतो ध्याने ज्ञानयोगी भवेन्मुनिः ||८२||
अर्थ-केड, मस्तक अने कोट तेने पांसरा धरतो, एटले शरीरनी चपलाइ - वांकाइ रहित एहवो डाह्यो, दांते करी दांतने अणफरसतो एटले स्पर्श करतो नथी अने जेना होठ पल्लव बेउ रुही रीते मलेला होय ॥ ८१ ॥ तथा आर्त्त रौद्रध्यान छांडीने धर्म शुक्लध्यानमां बुद्धि दीधी छे अने भावे अप्रमत्तपणे ध्यानमा रत थको एवो जे मुनि तेने ज्ञानयोगी कहेवो ॥ ८२ ॥
कर्मयोगं समभ्यस्य ज्ञानयोगसमाहितः । ध्यानयोगं समारुह्य मुक्तियोगं प्रपद्यते ॥ ८३ ॥
अर्थ - ते मुनि कर्मयोगनो अभ्यास करी, चढवाने उजमाल थई, ज्ञानयोगरूप दोरडं झाली, समाधिपणे ध्यानयोग नीसरणी चडीने मुक्तियोगरूप मंदिरने पामे ॥ ८३ ॥
|| इति योगाधिकारः पंचदशमो समाप्तः ।।