________________
१४२ वैषम्यबीजमज्ञानं निघ्नंति ज्ञानयोगिनः॥ .
विषयांस्ते परिज्ञाय लोकं जानंति तत्त्वतः ॥३९॥ इतश्चापूर्वविज्ञानाच्चिदानंदविनोदतः॥
ज्योतिष्मंतो भवत्येते ज्ञाननिधूतकल्मषाः ॥४०॥ ___ अर्थः-संसारनुं विषम बीज जे अज्ञान छे ते बीजने ज्ञानयोगी बाली नांखे छे तथा विषयादिकने ओलखीने तत्त्वथी लोकना स्वरूपने जाणे छे ।। ३९ ॥ ते अपूर्व अनुभवथी अने ज्ञानना आनंदमय विनोदथी महाज्योतिवंत थाय अने तेना पाप ज्ञाने करी बली जाय ॥ ४० ॥ तेजोलेश्याविवृद्धिर्या पर्यायक्रमवृद्धितः॥ __ भाषिता भगवत्यादौ सेत्यंभूतस्य जायते ॥४१॥ विषमेऽपि समेक्षी यः स ज्ञानी स च पंडितः॥
जीवन्मुक्तः स्थिरं ब्रह्म तथा चोक्तं परैरपि ॥४२॥ ___ अर्थ-दीक्षापर्यायनी वृद्धिथी तेजोलेश्यानी वृद्धि थाय छे, एम भगवती आदि सूत्रोमां कयुं छे. ते एवा प्राणीने प्रगट थाय ॥ ४१॥ जे विषमने विषे समभावे जुए, तेवा ज्ञानीने पंडित कहिये. वली जीवनमुक्त अने स्थिर तथा ब्रह्म पण तेने ज कहिये ॥ ४२ ॥ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ॥ शुनि चैव श्वपाके च पंडिताः समदर्शिनः ॥४३॥ इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ॥ निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः।।४४॥
अर्थ-तेमज परदर्शनने विषे पण का छे के, हे अर्जुन ! विद्या, विनय सहित ब्राह्मण, गाय, हाथी, कुतरूं, चंडाल