SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११६ अर्थः -बुद्धिनी सिद्धिने अर्थे आत्मा चिद्रप छे, वली चैतन्य छे तो पण निश्चय सहित अविच्छेदपणे ते बुद्धिनी जे सिद्धि ते अविषयी छे । ४७ ॥ हेतुत्वे करी आत्माने प्रकृति अर्थने विषे इंद्रियोना निवृत्तिपणानो दीठा-अणदीठाना विभागथी प्रसंग घटतो नथी ॥ ४८ ॥ स्वप्ने व्याघ्रादिसंकल्पान्नरत्वानभिमानतः॥ . अहंकारश्च नियतव्यापारः परिकल्प्यते ॥४९॥ तन्मात्रादिक्रमस्तस्मात्प्रपंचोत्पत्तिहेतवे ॥ इच्यबुद्धिर्जगत्क: पुरुषो न विकारभाक् ॥ ५० ॥ .. अर्थ:-जेम स्वमने विषे व्याघ्रादिकना संकल्पथी अने पुरुषार्थना निराभिमानथी अहंकारने निश्चये व्यापाररूप कल्पिये छीये ॥ ४९ ॥ ते प्रपंचनी उत्पत्तिना हेतुने अर्थे तन्मात्रादिकनो क्रम छे. ए रीते जगतनी करनारी बुद्धि ठरे छे; माटे विकारनो भजनार आत्मा नथी । ५० ।। पुरुषार्थोपरागौ द्वौ व्यापारावेश एव च ॥ ___ अत्रांशो वेदम्यहं वस्तु करोमीति च धीस्ततः॥५१॥ चेतनोऽहं करोमीति बुद्धर्भेदाग्रहात्स्मयः ॥ एतन्नाशेऽनवच्छिन्नं चैतन्यं मोक्ष इष्यते ॥५२॥ ___अर्थ:-सर्व प्रवृत्ति व्यापारने विषे एक पुरुषार्थ अने बीजो उपराग ए बे व्यापार भले छे. ते वारे हुं अंशे जाणुं छु, हुं वस्तु करूं छु- एवी कदाग्रही बुद्धि थाय छे ॥ ५१ ॥ हुँ चेतन छु, हुं करूं छु एवो गर्व बुद्धिना हेतुथी प्रगटे छे. एवा गर्वनो नाश करी स्वभावे रघु चैतन्यपणुं मुक्तिने पामे छे ॥५२।।
SR No.023433
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Veervijay
PublisherAdhyatmagyan Prasarak Mandal
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy