________________
११५
प्रत्युतानित्यभावे हि स्वतः क्षणजबुर्धिया || हेत्वनादरतः सर्व क्रियाविफलता भवेत् ॥ ४३ ॥ तस्मादिदमपि त्याज्यमनित्यत्वस्य दर्शनं ॥ नित्यसत्यचिदानंदपदसंसर्गमिच्छता ॥ ४४ ॥
अर्थ : – ऊलटो अनित्यभावने विषे पण पोताथी क्षणनी बुद्धिये करी हेतुना अनादर थकी सघळी क्रिया निष्फल थाय ॥ ४३ ॥ ते माटे ए अनित्य दर्शन पण छोड़वं. सदैव नित्य सत्यपणे मुक्तिपदना संसर्गने इच्छता प्राणीये जरूर त्यजतुं ॥ ४४ ॥ न कर्त्ता नापि भोक्तात्मा कापिलानां तु दर्शने ॥
जन्मधर्माश्रयो नायं प्रकृतिः परिणामिनी ॥ ४५ ॥ प्रथमः परिणामोsस्या बुद्धिर्धर्माष्टकाऽन्विता ॥ ततोऽहंकारतन्मात्रेंद्रियभूतोदयः क्रमात् ।। ४६ ।।
1
अर्थ : – हवे कपिल दर्शनवाला बोल्या के- आत्मा कर्त्ता नथी तेम भोक्ता पण नथी. आत्मा प्रगट धर्माश्रयवालो नथी; माया परिणाम वर्त्ते छे ॥ ४५ ॥ ए मायानो प्रथम परिणाम शुश्रूषा, श्रवर्णं, चैत्रग्रहणं इत्यादिक आठ प्रकारनी बुद्धिरूप धर्मे करी सहित छे अथवा तेथी अहंकार, तन्मात्र, इंद्रिय, पांच भूतोदय - ए अनुक्रमे जाणवुं ।। ४६ ।।
चिद्रूपः पुरुषो बुडे: सिद्धयै चैतन्यमानतः ॥
सिद्धिस्तस्या अविषयाऽवच्छेदनियमान्वितः ॥४७॥ हेतुत्वेषु प्रकृत्यर्थेन्द्रियणामत्र निर्वृत्तिः ॥ दृष्टादृष्टविभागाश्च व्यासंगश्च न युज्यते ॥ ४८ ॥