SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ( 50 ) गोपायाम्बभूव, गोपायामास, जुगोप, गोपाय्यात्, गुप्यात्, गोपायिता, गोपिता, गोप्ता ||३५|| “तपं - तप धूप-धूप संतापे" तपति, अताप्सीत्, तेपिथ, ततप्य, धूपयति, अधूपायीत्, अधूपीत्, धूपायाञ्चकार, दुधूप ॥३६॥ "सृप्लु - सृप् गतौ" सर्पति, असृपत् । अकिति धुडादौ प्रत्यये सृज् - दृशः स्वरात् परोऽत् अन्तः स्यात्, स्पृश-मृश कृष-तृप-हप-सृपस्तु वा । त्रप्ता, सप्त ॥३७॥ " चमू - चम् अदने " चमति, अचमीत्, चेमुः । 'ष्ठिवृक्लम-आचमः " अत्यादौ शिति दीर्घः ॥ आचामति ||३८|| "" " क्रमू - क्रम् पादन्यासे" भ्रास-म्लास-भ्रम-क्रम-त्रसि- त्रुटि -लसि यसि संयसेः कर्तरि शिति 'श्यः-यो' वा स्यात् ।। क्रमः परस्मैशिति दीर्घः, अत्यादौ ॥ क्रामति, क्राम्यति, अक्रमीत, क्रमिता ||३६| “यमूं - यम् उपरमे” 'गम् - इष तु-यमोऽत्यादौ शिति
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy