________________
( 50 ) गोपायाम्बभूव, गोपायामास, जुगोप, गोपाय्यात्, गुप्यात्, गोपायिता, गोपिता, गोप्ता ||३५||
“तपं - तप धूप-धूप संतापे" तपति, अताप्सीत्, तेपिथ, ततप्य, धूपयति, अधूपायीत्, अधूपीत्, धूपायाञ्चकार, दुधूप ॥३६॥
"सृप्लु - सृप् गतौ" सर्पति, असृपत् । अकिति धुडादौ प्रत्यये सृज् - दृशः स्वरात् परोऽत् अन्तः स्यात्, स्पृश-मृश कृष-तृप-हप-सृपस्तु वा । त्रप्ता, सप्त ॥३७॥
" चमू - चम् अदने " चमति, अचमीत्, चेमुः । 'ष्ठिवृक्लम-आचमः " अत्यादौ शिति दीर्घः ॥ आचामति ||३८||
""
" क्रमू - क्रम् पादन्यासे" भ्रास-म्लास-भ्रम-क्रम-त्रसि- त्रुटि -लसि यसि संयसेः कर्तरि शिति 'श्यः-यो' वा स्यात् ।। क्रमः परस्मैशिति दीर्घः, अत्यादौ ॥ क्रामति, क्राम्यति, अक्रमीत, क्रमिता ||३६|
“यमूं - यम् उपरमे” 'गम् - इष तु-यमोऽत्यादौ शिति