________________
( ७७ )
दन्त-वृ' परस्येटो वा दीर्घः स्यात्, परोक्षायामाशिषि परस्मैसिचि तु न ॥ तरीता, तरिता ॥२५॥
"ट्वें- पाने" धातोः सन्ध्यक्षरान्तस्य आः स्यात्, शिति तु न ॥ धयति, अदधत्, अधात्, अधासीत्, दधौ, घेयात् ॥ २६ ॥
" दैव् दै शोधने" दायति, दायात् । "ध्यें - ध्यै चिन्तायाम् " ध्यायति ॥ " मलै - म्लै कान्तिक्षये" म्लायति ॥ "गँ- गे शब्दे " गायति, गेयात् ॥ "वृचेंपृयं संघाते" चायति, तष्टयौ ॥२७॥
" शुच - शुच् शोके" धातोरुपान्त्यलघुनामिनोरक्ङिति गुणः स्यात् ॥ शोचति ॥ "अचं - अर्च पूजायाम् आनचं ॥२८॥
"
"स्रुच्च ग्लुच्च ग्लुच गतौ" "ग्रुचू ग्लुच् स्तेये" ऊकार इत्, स्रोचति । 'ऋदन्त - श्वि स्तम्भू म्रुच-लुचू-चु- ग्लुचूग्लुञ्च - ज्' धातोः कर्तर्यद्यतन्यां परस्मैपदे अङ् वा स्यात्, लृदित्-घुतादि- पुष्यादेस्तु नित्यम् ॥ अनुचत्, अनोचीत् ॥२६॥