________________
( ७६ ) "सं-स गतौ" सरति । वेगे सर्तेर्धात् स्यात, शिति॥धावति।शास्ति-असू-व्यक्ति-ख्यातेः कर्तर्यद्यतन्याम् अङ्-अ' नित्यम्, 'सृ-ऋ' धातोस्तु वा। ऋवर्णदृशोऽडि गुणः स्यात् ॥ असरत्, असार्षीत्, ससृव । ऋतः शे क्ये आशीर्येच रिः स्यात् ॥ स्त्रियात्॥२३॥
"ऋ ऋ प्रापणे गतौ च" ऋच्छति, आरत, आर्षीत्, आरतुः, आरिथ, अर्यात्, अर्ता, अरिष्यति ॥२४॥
"तु प्लवन-तरणयोः" तरति, अतारीत् । 'ऋच्छ - ऋदन्त-स्कृ'धातुनामिनोऽकि परोक्षायां गुणः । अवित्परोक्षा-सेट्थवोः परयोः- अनादेशादेर्धातोरेकव्यञ्जनमध्यस्थातः, त-त्रप-फल-भजां स्वररय च नित्यमेः, ज-भ्रम्-वम्-त्रस्-फण्-स्यम्-स्वन्-राज्-भ्राज-भ्रास्-म्लासां च वा एः, न च द्विः, शस-दद-वादि-गुणिनस्तु न ॥ तेरतुः तेरिथ । अन्त्यो णव वा णित् । ततर, ततार । ऋतः क्ङिति 'इर' स्यात्, ओष्ठचात् परस्य तु 'उर्' स्यात् ॥ तीर्यात्। 'ऋ