________________
( ७५ )
स्नेयात्, म्नायात् ॥१७॥ "दांम् - दा दाने" यच्छति, अदात्, देयात् ॥ १८॥ "जि- जि अभिभवे" जयति । अङिति परस्मैसिचि समानस्य वृद्धि: स्यात् ॥ अजैषीत्, अर्जष्टाम् । सन्- परोक्षयोद्वित्वे सति पूर्वात् परस्य - जेर्गि:, चेस्तु किर्वा स्यात् ॥ जिगाय । आशीर्य-च्वि-यङ् - यक्-क्ये दीर्घः स्यात् ॥ जीयात् ॥१६॥
"दुं - ब्रु खुं - स्रु गतौ " । णि-श्रि-दु-सु-कमः कर्तर्यद्यतन्यां नित्यं 'ङ-अ', ट्वे-श्वेस्तु वा ॥ अदुद्रुवत्, असुस्रुवत्, दुद्रोथ, सुत्रोथ ॥२०॥
"स्मृ - स्मृ चिन्तायाम्" संयोगाद् य ऋत् तदन्तस्यार्तश्च अकि परोक्षायां क्य-यङ्-आशीर्ये च गुणः स्यात् ॥ सस्मरतुः, सस्मर्थ, स्मर्यात्, स्मर्ता । हन ऋदन्ताच्च परस्य स्यस्यादिरिट् स्यात् ॥ स्मरिष्यति ॥२१॥
“औस्वृ-स्व शब्दोपतापयोः " स्वरति, अस्वार्षीत्, अस्वारीत्, स्वरिता, स्वर्ता, स्वरिष्यति ॥२२॥