________________
( ७४ )
परस्य तु न । पपिथ, पपाथ, पपिव, पपिम । गापा-स्था-सा-मा-हाकः क्ङिति आशिषि एः स्यात्, संयोगादेरादन्तस्य तु वा ॥ पेयात्, पाता, पास्यति ॥ १३ ॥
" घ्रां- घ्रा गन्धोपादाने" जिघ्रति ४ । 'ट्वे-घ्राशा छा - सा' परस्य परस्मैसिचो वा लुक्, न चेट् ॥ अघ्रात् । यम्-रम्-नम् - आदन्तात् परस्य परस्मैसिच आदिरिट् स्यात् एषां च सोऽन्तः ॥ सिजन्ताद् धातोरस्तेश्च परो दि-स्योरादिरीत् स्यात् ॥ इटः परस्य सिच इति लुक् स्यात् ॥ अघ्रासीत्, अघ्रासिष्टाम्, जौ, प्रयात्, घ्रायात्, घ्राता ॥१४॥ “ध्मां- ध्मा शब्दाऽग्निसंयोगयोः " धमति, अध्मासीत्, दध्मौ ॥१५॥
"ठां- स्था गतिनिवृत्तौ” पाठे धात्वादेः षः सः स्यात्, न चेत् ष्टयै ष्ठिव-ष्वष्कां सम्बन्धी स्यात् ॥ तिष्ठति, अस्थात्, तस्थौ, स्थेयात् ॥१६॥
"म्नां - म्ना अभ्यासे” मनति, अम्नासीत्, मम्नौ,