________________
॥ अहं ॥ ॥ अथ श्रीहेमचन्द्रिकाया उत्तरार्धम् ॥
॥ १-त्यादिविभक्तिप्रकरणम् ।। तिवादयः प्रत्यया धातोर्भवन्ति विभक्तिसंज्ञाश्च । साग विभक्तिर्दशधा१-वर्तमाना-परस्मैपदम, * आत्मनेपदम,
एक- द्वि- बहु- एक- द्वि. बा.. वचनम्,वचनम्,वचनम्,* वचनम्, वचनम्, वचनमा अन्यार्थे-तिव, तस्, अन्ति, | अन्याय-ते, माते, अन्ते, युष्मदर्थ-सिक्, यस, थ, | युष्मदर्थे-से, आये, ध्वे, अस्मदर्थे-मिव, वस्, मस् । अस्मदर्य-ए, वहे, महे॥१॥
एवमग्रेऽपि विज्ञेयम् । सर्वत्राऽन्त्यो वकार इत् ॥ २-सप्तमी- परस्मैपदम, * आत्मनेपदम्, यात, याताम्, युस्, | ईत, ईयाताम, ईरन, यास, यातम, यात, | ईथास,ईयायाम, ईध्वम्, याम, याव, याम। | ईय, ईवहि, ईमहि ॥२॥