________________
( ६४ ) अवयवात् तयट् । द्वावयवौ यस्य-द्वितयम्, त्रितयम् ॥६६॥ द्वित्रिभ्यामयट वा। द्वौ अवयवो यस्य तत्-द्वयम्, त्रयम् ॥६७॥
संख्यावाचिन एकत्वविशिष्टवाचिनो वीप्सायांवा शस् । एकैकं ददाति-एकशौ ददाति, माषं माष द. दाति-मासशो ददाति ॥६॥
१॥ इति श्रीहेमचन्द्रिकायां तद्धितप्रकरणम् ॥२७॥ ॥इतिश्रीतपोगच्छाधिपति-शासनसम्राट्-सूरिचक्रचक्रवति-सर्वतन्त्रस्वतन्त्र-जगद्गुरु-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण 'व्याकरणवाचस्पति-शाखविशारद-कविरत्न' इति पदालंकृतेन श्रीविजयलावज्यसूरिणा विरचितायां श्रीहेमचन्द्रिकायां पूर्वाधं समाप्तम् ॥