________________
३ - पश्चमी - परस्मैपदम्
तुव्, ताम्, अन्तु, हि, तम्, आनिव्, आवव्, आमव् ।
त,
( ६६ )
४ - ह्यस्तनी - परस्मैपदम्
दिव्, ताम्, अनू,
सिव्, तम् त,
बि, ताम्, अनू,
सि, तम् त,
आत्मनेपदम्,
ताम्, आताम्, अन्ताम्,
स्व, आथाम्, ध्वम्,
ऐव, आवहैव्, आमहैव् ॥३॥ आत्मनेपदम्,
अम्बु, व, म ।
'दि सि' इत्यत्रकार उच्चारणार्थः, एवमुत्तरत्र ।
एता: - वर्तमाना- सप्तमी- पश्वमी - ह्यस्तन्यः शित्संज्ञा ज्ञेयाः ॥
५- अद्यतनी - परस्मैपदम्
आत्मनेपदम्,
गव्, अतुस्, उस्,
थव्, अथुस्, अ,
त, आताम्, अन्त,
थास्, आथाम्, ध्वम्,
इ, वहि, महि ॥४॥
त, आताम्, अन्त,
थास्, आयाम्, ध्वम्,
इ, वहि, महि ॥५॥
अम्, व, म
६- परोक्षा- परस्मैपदम् ॐ आत्मनेपदम्,
ए, आते, इरे,
से, आये, ध्ये,