________________
( ६१ ) सान्तं नान्तं च नाम मत्वर्थ परेपदंन । यशस्वी, तपस्वी ॥४१॥ अभ्रादेर्मत्वर्थे अ स्यात् । अभ्राणि अस्मिन सन्तीति-अभ्रं नमः ॥४२॥ प्राचुर्येण प्राधान्येन वा कृतं प्रकरणम्, तत्र स्वार्थे मयट् स्यात् । प्रकृतमन्नम्-अन्नमयम् ॥४३॥
प्रकृष्टेऽर्थे स्वार्थे तमप् स्यात्।अतिशयेन शुक्ल:शुक्लतमः ॥४४॥ द्वयोविभज्ये प्रकृष्टे तरप् स्यात् । द्वाविमौ पटू, अयमनयोः प्रकृष्टः पटुः- पटुतरः ॥४५॥ गुणप्रवृत्तिहेतुकात् तमप्-तरप्-विषये इष्ठ ईयसु च स्यात् ॥४६॥
जो इष्ठे च परे बहु-भूय स्यात् । अतिशयेन बहु:भूयिष्ठः, भूयान् ॥४७॥ गुर्वादेर्गरादिश्च । अतिशयेनःगुरु:-गरिष्ठः, गरीयान, गुरुतरः, गुरुतमः ॥४८॥ यत-तत्-किमः संख्याया तिर्वा स्यात् ।याः ताः