________________
( ५५ ) वतेयः, कामण्डलेयः, नाभेरपत्य-नाभेयः ॥११॥ बहुषु तद्धितस्य क्वचिल्लोपः । गर्गाः ॥१२॥
॥ इति अपत्याधिकारः ॥२७॥ तस्येदमित्यर्थे अणादिः। मथुराया इदमिति-माथुरम् ॥१॥ ईयादौ परेऽन्यस्य दोऽन्तः । अन्यस्येदमिति- अ. न्यदीयम् ॥२॥ त्यदादिर्दसंज्ञः । अपत्यादेरन्यः प्राग्जितीयोऽर्थों हि शेषः । दुसंज्ञकात् शेषेऽर्थे ईयः स्यात् । तस्येदंतदीयम् ।।३।। तेन रक्तमित्यर्थे अणादिः । कुसुम्भेन रक्तं-कौसुम्भम् ॥४॥
चन्द्रयुक्तनक्षत्रार्थात् 'तेन युक्ते काले' इत्यर्थे अणादिः ॥ ५॥ 'तिष्य-पुष्य'यकास्य नक्षत्राणि लोपः स्यात् । पुष्येण चन्द्रयुक्तेन युक्ता रात्रिः-पौषी ॥६॥