________________
( ५४ )
ञिति णिति च तद्धिते परे स्वरेष्वाद्यस्वरस्य वृद्धिः स्यात् ॥४॥
परतः स्त्री जातिश्च णौ ये स्वरादितद्धिते च पुंवत् स्यात् । मरुदेव्या अपत्यं - मारुदेवः ||५||
उवर्णस्य तद्धिते परे अव् स्यात्, अपदान्ते, स्वयम्भुवश्च न । यदोरपत्यं - यादवः ॥ ६ ॥
'संख्या -सम् भद्र' पूर्वात् मातृशब्दादपत्येऽर्थे अण् स्यात्, मातृशब्दस्य मातुर् स्यात् । द्वयोर्मात्रोरपत्यं - द्वैमातुरः ॥७॥
अदन्तादपत्येऽर्थे इञ् स्यात् । दक्षस्यापत्यं - दाक्षिः
॥८॥
पौत्रादि वृद्धम् ॥६॥
वृद्धेऽपत्यर्थे - बिदादेः 'अञ्' गर्गादेर्यञ्, नडावेश्व 'आयन' स्यात् । बंदः, गार्ग्यः, नाडायणः ॥१०॥
'ङी- आप- ति ऊङ्' प्रत्ययान्तात्, इञ्वर्जात् इदन्ताच्चापत्येऽर्थे एयण् स्यात् । सुपर्ष्या विनताया युवत्याः कमण्डल्वा अपत्यं - सौपर्णेयः, वैनतेयः, यौ