________________
( ५३ ) कर-घास-विशिष्टे उत्तरपदे महतो डा वा स्यात्, खियां तु नित्यम् । महत्करः, महाकरः, महत्याः करः-महाकरः । जातीये एकार्थे चोत्तरपदे महतो डा स्यात् । महाजातीयः, महावीरः ॥५॥ मयूरव्यंसकादयः समासाः साधवः ॥६॥ ऋदन्तानां द्वन्द्वे पूर्वस्य आ स्यात् । मातापितरौ, पुत्रेऽपि स्यात्-मातापुत्रौ ॥७॥ निरादेः परस्य वनस्य नो णः । शरवणम्, आम्रवणम् ॥८॥ पृषोदरादयः समासाः साधवः ॥६॥
॥ इति समासाश्रयविधिः ॥२६॥
। इति श्रीहेमचन्द्रिकायां समासप्रकरणम् ॥२६॥
॥ २७-अथ तद्धितप्रकरणम् ॥ अणादिप्रत्ययस्तद्धितः॥१॥ आ ऐ औ आर्-वृद्धिः ॥२॥ षष्ठयन्तादपत्येऽर्थे अणादिः स्यात् ॥३॥