________________
( ३३ )
॥ ११- अथ
व्यञ्जनान्तस्त्रीलिङ्गप्रकरणम् ॥
पदान्ते धुटि परे च चस्य कः, जस्य गश्च स्यात् । वाक्, वाग्, वाचौ । भाक्, भाग, भाजौ । या, सा, एषा ॥ १ ॥
शेषे घुटि अपो दीर्घः स्यात् । आपः, अपः ॥२॥ भादिस्यादौ परे अप-अद् स्यात् । अद्भिः, अप्सु । ककुप, ककुभ, ककुभौ । इयम्, इमे, अनया, अस्यै । चतुर् चतस्रः, चतसृभिः, चतसृणाम् ॥३॥
पदान्ते व्यञ्जनपरके रे वे च परे भ्वादेर्नामिनो दीर्घः स्यात्, न कुरुच्छुरः । गीः, गिरौ, गोर्भ्याम्, गीर्ष ॥४॥
सौ परे दिवो व औ स्यात् । द्यौः, दिवौ ॥ ५ ॥ दिवो व उ स्यात् पदान्ते, तस्य ऊ न । द्युभ्याम् ॥६॥
पदान्ते ऋत्विज् दिश् - दृश् - स्पृश् स्रज् - दधृष्- उष्णिह' शब्दस्यान्तस्य गः स्यात् । दिक, दिग्, दिशौ । आशीः, आशिषौ । असौ, अमूः, अमूम्, अमूया,