________________
( २७ ) नपुंसके ह्रस्वः स्यात् । श्रीपं कुलम् ॥१०॥
। इति श्रीहेमचन्द्रिकायां स्वरान्तनपुंसकलिङ्ग
प्रकरणम् ॥
॥ अथ व्यञ्जनान्तलिङ्गप्रकरणम् ॥ 'अन्च'धातुः पूजायां गतौ च, तत्र गतौ विपि नलोपे 'अच' भवति । अचो घुटि परे चात् प्राक् नः स्यात् ॥१॥ पदान्तस्थसंयोगान्तस्य लुक् स्यात् ॥२॥ 'युज-अन्च-क्रन्च'शब्दनकारस्य ङः स्यात् । प्राङ् प्राञ्चौ ॥३॥ 'णि-क्य-घट'जिते यादि-स्वरादिप्रत्यये परे अ. च-च, उदच्- उदीच, च स्यात्, पूर्वस्य च दीर्घः। प्राचः, प्रतीचः, उदीचः ॥४॥
अकारादौ 'अन्' इति परे 'तिरस-तिरि' स्यात् । तिर्य, तिरश्चः ॥५॥