________________
( २६ ) स्यात्, एकतरभिन्नेऽन्याविषयके च 'द' स्यात् । धनम्, हे धन ! । पयः।बारि,हे वारि ! हे वारे!। अन्यत् ॥१॥ नपुंसके औई स्यात् । धने ॥२॥ माम्यन्तनपुंसकस्य स्वरादिस्यादौ परेनोऽन्तः स्यात। वारिणी ॥३॥ नपुंसके 'अस्-शस् शि स्यात् ॥४॥
शो परे स्वरात परो नः स्यात् ॥५॥ . शेषधुटि परे यो नस्तस्मिन् परे दीर्घः स्यात् । -
नानि वारीणि, आमि तु नो न-बारीणाम् ॥६॥ - स्वराविटादिस्यादौ परे 'दषि-अस्थि-अक्षि'शब्दस्यान्तस्य 'अन्' स्यात् ॥७॥
जी-घुइभिन्नस्वराविस्यादौ परे-अनोऽस्य लुक्स्याव, प्रत्यये तुवा, बध्ना, दधिनि पनि ॥८॥
विशेष्यवशात् नाम्यन्तो नपुंसकलिङ्गशब्दः स्वरा-विटादौ परे पुंवत् वा स्यात् । का कर्तृगा कुलेन