________________
( १६ ) द्वितीये द्वितीयाः ॥१४॥
अवर्णान्तसर्वाविसम्बन्धी आम् साम् स्यात् । सर्वपाम् ॥१५॥ रख-ऋवर्णात् परस्य निमित्तेन सहकपदे वर्तमानस्य अनन्तस्य च नस्य णः स्यात्, चवर्ग-टवर्ग-त वर्ग-ल-श-स-भिन्नवर्णव्यवधानेऽपि सर्वेण ॥१६॥
शसादिस्यादौ परेमास-मास्, निशा-निश, आसन -आसन, दन्त-वत्, पाद-पद् स्यात्।मासान मासः। पादान पदः ॥१७॥
स्वरादिस्यादौ परे जराशब्दस्य जरस् वा स्यात्। निर्जरसौ निर्जरौ॥१८॥
शसादिस्यादौ परे आकारलोपः स्यात,आबन्तेधुटि तु न। हाहः ॥१६॥
मौता सह 'इत ई, उत ऊच' स्यात्, विशवे तुनामुनी, साधू ॥२०॥
आमन्त्र्यसिना 'सह इत ए, उत ओ, ऋतः अर' स्यात्। हे मुने! हे साधो ! ॥२१॥ ....