________________
मेयाः ॥१२॥
१. सर्व, २.विश्व, ३. उभ, ४. उभयद्, ५. अन्य, ६. अन्यतर, ७. इतर, ८. उतरप्रत्ययान्त, ६. उत्तमप्रत्ययान्त, १०. त्व, ११. त्वत्, १२. नेम, १३१४. सम-सिमौ सर्वार्थी; १५. पूर्व, १६. पर, १७. अवर, १८. दक्षिण, १९. उत्तर, २०. अपर, २१.. अधर व्यवस्थायाम, २२. स्वमज्ञातिधनाख्यायाम, २३. अन्तर बहिर्योगोपसंव्यानयोरपुरि, २४. त्यद, २५. तद्, २६. यद, २७. अवस्, २८. इदम्, २६. एतद्, ३०. एक, ३१. द्वि, ३२. युष्मंद, ३३. भवतु, ३४. अस्मद, ३५. किम्, इति सर्वादिगणः। संज्ञायांन सर्वादिः। द्वन्द्वे न सर्वादिः केवलं जस इर्वा ॥१३॥ 'अकारान्तसर्वादिसम्बन्धी जस्-इ०, जे-स्मै०, 5सि-स्मात्, डि-स्मिन्, स्यात्, पूर्वादिनवकस्य तु वा स्यात् । सर्वे, सर्वस्मै, सर्वस्मात, सर्वस्मिन् । पूर्वे पूर्वाः, एवं तीयप्रत्ययान्तस्य इस्मात् स्मिन् वा।