________________
( १७ ) अतः परस्य 'हे' इत्यस्य य, 'सि' इत्यल्या आत् स्यात् । जिन+३० ए-जिनाय जिनाभ्यास ॥७॥: .. "भिस् भ्यस् ओस् सुप्' इति परेत ए। जिन+: भ्यस्-जिनेभ्यः। जिन+सिक अस्-जिनात् । किनाभ्याम् । जिनेभ्यः। जिन+स० अस्-जिनस्कर जिन ओस्-जिनयोः॥
हस्वान्तात्. आवन्तात्-नित्यखीदूदन्ताम्ब परस्यः 'आम्' इत्यस्य नाम् स्यात्, तिस-चतसृ-पान्तसन्सं बर्जयित्वा ।
समानस्य नामि परे दीर्घः स्यात् । जिन+आम्जिनानाम् । जिन+जि० इ-जिने। जिनयोः ROME नामि-अन्तस्था-कवर्गात् परस्य पदमध्ये वर्तमान नस्य सस्यः षः स्यात्, शिड्-नान्तरेऽपि। जिन+ सुप्सु -जिनेषु॥११॥
अत एतश्च परस्य सम्बोधनसे क स्वात् । हे जिन!, हे जिनौ!, हे जिनाः! एवंीवादको