________________
( १६ ) पञ्चमी, 'इस् ओस् आम्' षष्ठी, 'कि ओस् सुप्' सप्तमी॥१॥
जिन+सिस-जिनः । जिन+औ-जिनौ। जस्-म्याम्-ये स्यादौ परे अत आ स्यात् । जिन+ जस्० अस्-जिनाः॥२॥ "
समानात् परस्यामोऽकारस्य लुक् स्यात् । जिन+अम्-जिनम् । जिनौ ॥३॥
समानस्य शसोऽता सह दीर्घः, पुंसि च सस्य नः । देव+शस्अ स्-देवान् ॥ ४ ॥
अतः परस्य 'टा' इत्यस्य इन, 'हुस्' इत्यस्य च 'स्य' स्यात् । जिन+टा० आजिनेन । जिन+ भ्याम् जिनाभ्याम् ॥५॥
अतः परस्य भिस 'ऐस्' स्यात् । जिन+भिस् -जिनः ॥६॥