________________
( १५ ) एष दत्ते। अकि नसमासे च न भवति । सको याति, असो वाति ॥७॥ . ॥ इति श्रीहेमचन्द्रिकायां स्यादिसन्धिः ॥६॥
इति पञ्चसन्धिप्रकरणम् ।
॥ अथ षड्लिङ्गप्रकरणम् ॥
तत्र॥ ७-स्वरान्तलिङ्गप्रकरणम् ॥ विभक्तिद्विधा-स्यादिः, त्यादिश्च । तत्र स्यादिः सप्तधा, तथाहि-'सि ओ जस् प्रयमा, 'अम् औ जस्' द्वितीया, 'टा म्याम् भिस् तृतीया, 'के भ्याम् म्यस्' चतुर्थी, 'इसि भ्याम् न्यस्'
_