________________
घोषवति परे अवरण-भो-भगो-धोभ्यः परस्य पदान्तस्थस्य रोलॊपो भवति । देवा गच्छन्ति ॥३॥
स्वरे परे अवर्ण-भो-भगो-ऽघोभ्यः परस्य वस्य यस्य च वा लुक भवति, तत्र न च सन्धिः । पट इह पटविह ॥ ४॥
स्वरे परे अवर्ण-भो-भगो-ऽघोम्यः परस्य पदान्तस्थरोः यः' स्यात् । कर्+आस्ते= कयास्ते ॥५॥
स्वरे परे तदः सेोपः, चेत् पादपूरणं प्रयोजनम् । 'संष दाशरथी रामः, 'स एष भरतो राजा' ॥६॥
व्यञ्जने परे तद एतवश्च सिलोपः । स लाति।