________________
- 'कृ-कमि-कंस-कुम्भ-कुशा-कर्णी-पात्र'शब्दस्थे के पे च परे अकारात् परस्याव्ययभिन्नशब्दस्य रः 'सः' स्यात् । अयस्कृत ॥७॥
भ्रातुर+पुत्रः-भ्रातुष्पुत्रः । कर+क: कस्कः । अहर+पतिः अहर्पतिः, अहःपतिः, इति भवन्ति ॥८॥
॥ इति श्रीहेमचन्द्रिकायां रेफसन्धिः ॥ ५॥
॥ ६-अथ स्यादिसन्धिः ॥ पदान्तस्थस्य सस्य हः स्यात् । उकार इत् । पयः॥१॥
अति घोषवति च परे अतः परस्य पदान्तस्थस्य रोः 'उः' स्यात् । देवोऽर्व्यः । धर्मों नेता ॥२॥